शिष झुकावीने, हाथ मुकावीने,

 करूं अर्पणम् त्वदीयम् तुभ्यम्…..

मारा ऊंचा ऊंचा हाथ, ने पगमां थनगनाट,

 आंखोमांथी वरसे, आंसुओ सडसडाठ, 

हुं छुं तमारो तमने, शुं आपुं हुं भगवन्,

तमारुं तमारा चरणोमां, करूं छुं अर्पण, 

अहम् ने गाळवाने, अर्हमने पामवाने…

 छे सुंदरम् त्वदीयम् तुभ्यम्…(१)

तारी कृपानुं झरणु, चाहुं मारा माथे, 

लई ने नाचुं रजोहरणने, हुं तारा हाथे, 

मन मारूं मंदिर तारूं, मंदिरमां राज तमारूं, 

संयमनो नाद जगावी, भाग्यमां करो अजवालु ,

 सिद्धिने साधवाने, यशोने पामवाने…

 छे मंगलम् त्वदीयम् तुभ्यम्…(२)

 वर्गः समर्पणम् 

अहं विसर्जनम्, अर्हम सर्जनम्, 

कर्तुम् अहम् ईच्छामि, अर्पणम् त्वदीयम् तुभ्यम्

कोऽपि मम न, किं अपि न मम 

त्वमेव एकं मम सर्वस्वम्… 

सदा तव चरणं मम एव शरणं…(३)

तव कृपया प्राप्तं सर्वम्

 अहं तवोऽस्मि, अहं तवोऽस्मि 

अविरत् करोमि हृदये स्मरणं…(४)

Shares:
Leave a Reply

Your email address will not be published. Required fields are marked *